हम संस्कृत भाषा सीखने के लिए पाठमाला दे रहे हैं। इसके अन्तर्गत सबसे पहले शब्दरूपों को कंठस्थ करने का पाठ आरम्भ किया है। पिछले पोस्ट में 10 पुल्लिंग शब्दों के रूप दिये गये हैं। हमें आशा है कि हमारे नियमित पाठक शब्दों का रूप कण्ठस्थ कर चुके होंगे।

पहला पाठ के लिए यहाँ क्लिक करें

दश स्त्रीलिंग शब्दों के रूप

इस पोस्ट में 10 स्त्रीलिंग शब्दों के रूप दिये जा रहे हैं। ये दश शब्द परम्परा से मुख्य माने गये हैं। इनका शब्दरूप अभ्यास कर लेने पर सभी स्त्रीलिंग शब्द पकड़ में आ जायेंगे। इन दश शब्दों का चयन प्राचीन परम्परा में किया गया था। संस्कृत शिक्षण-पद्धति में प्राचीन काल से यह श्लोक प्रचलित है:

रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम्।

क्षुत्प्रावृच्च शरच्चैव दशैताः स्त्रीषु नायकाः॥

अर्थात् रमा, रुचिः, नदी, धेनुः, वाक्, धीः, सरित्, क्षुत्, प्रावृट् एवं शरत्- ये दश प्रमुख हैं।

विभक्ति एवं वचन का विचार किये बिना सीधे इन शब्दों का रूप कण्ठस्थ कर लेना सबसे उपयुक्त है। ध्यातव्य है कि प्रारम्भिक पाठों में याद करने से पूर्व अन्य किसी भी बात पर ध्यान देने से बाधा उत्पन्न होती है।

रमा (लक्ष्मी)-

रमा रमे रमाः। रमाम् रमे रमाः। रमया रमाभ्याम् रमाभिः। रमायै रमाभ्यां रमाभ्यः। रमायाः रमाभ्यां रमाभ्यः। रमायाः रमाभ्यां रमाभ्यः। रमायां रमयोः रमासु। हे रमे हे रमे हे रमाः ।

रुचि (पसंद) –

रुचिः रुची रुचयः। रुचिम् रुची रुचीः। रुच्या रुचिभ्याम् रुचिभिः। रुच्यै (रुचये) रुचिभ्याम् रुचिभ्यः। रुच्याः (रुचेः) रुचिभ्याम् रुचिभ्यः। रुच्याः (रुचेः) रुच्योः रुचीनाम्। रुच्याम् (रुचौ) रुच्योः रुचिषु। हे रुचे हे रुची हे रुचयः।

नदी-

नदी नद्यौ नद्यः। नदीम् नद्यौ नदीः। नद्या नदीभ्याम् नदीभिः। नद्यै नदीभ्याम् नदीभ्यः। नद्याः नदीभ्याम् नदीभ्यः। नद्याः नद्योः नदीनाम्। नद्याम् नद्योः नदीषु। हे नदि हे नद्यौ हे नद्यः।

धेनु (गाय)-

धेनुः धेनू धेनवः। धेनुम् धेनू धेनूः। धेन्वा धेनुभ्याम् धेनुभिः। धेनवे धेनुभ्याम् धेनुभ्यः। धेन्वाः(धेनोः) धेनुभ्याम् धेनुभ्यः। धेन्वाः(धेनोः) धेन्वोः धेनूनाम्। धेन्वां (धेनौ) धेन्वोः धेनुषु। हे धेनो हे धेनू हे धेनवः।

वाक् (वाणी)-

वाक् वाचौ वाचः। वाचम् वाचौ वाचः। वाचा वाग्भ्याम् वाग्भिः। वाचे वाग्भ्याम् वाग्भ्यः। वाचः वाग्भ्याम् वाग्भ्यः। वाचः वाचा: वाचाम्। वाचि वाचा: वाक्षु। हे वाक्, हे वाचौ, हे वाचः।।

धीः (बुद्धि)-

 धीः धियौ धियः। धियम् धियौ धियः। धिया धीभ्याम् धीभिः। धियै (धिये) धीभ्याम् धीभ्यः। धियाः (धियः) धीभ्याम् धीभ्यः। धियः धियोः धीनाम्। धियाम् (धियि) धियोः धीषु। हे धीः हे धियौ हे धियः।

सरित् (नदी)-

सरित् सरितौ सरितः। सरितम् सरितौ सरितः। सरिता सरिद्भ्याम्, सरिद्भिः। सरिते सरिद्भ्यां सरिद्भ्यः। सरितः सरिद्भ्यां सरिद्भ्यः। सरितः सरितोः सरिताम्। सरिति सरितोः सरित्सु। हे सरित् हे सरितौ हे सरितः।

क्षुत् (भूख)-

प्रावृट् (वर्षा ऋतु)-

क्षुत् क्षुधौ क्षुधः। क्षुधम् क्षुधौ क्षुधः। क्षुधा क्षुभ्याम् क्षुद्भिः। क्षुधे क्षुद्भ्यां क्षुद्भ्यः। क्षुधः क्षुद्भ्याम् क्षुभ्यः। क्षुधः क्षुधोः क्षुधाम्। क्षुधि क्षुधोः क्षुत्सु। हे क्षुत् हे क्षुधौ हे क्षुधः।।

प्रावृट् प्रावृषौ प्रावृषः। प्रावृषं प्रावृषौ प्रावृषः। प्रावृषा प्रावृड्भ्याम् प्रावृड्भिः। प्रावृषे प्रावृड्भ्याम् प्रावृड्भ्यः। प्रावृषः प्रावृड्भ्याम् प्रावृड्भ्यः। प्रावृषः प्रावृषोः प्रावृषाम्। प्रावृषि प्रावृषोः प्रावृट्सु। हे प्रावृष् हे प्रावृषौ हे प्रावृषः।

शरत् (शरद ऋतु)-

शरद् शरदौ शरदः। शरदं शरदौ शरदः। शरदा शरद्भ्याम् शरद्भिः। शरदे शरद्भ्याम् शरद्भ्यः। शरदः शरद्भ्याम् शरद्भ्यः। शरदः शरदोः शरदाम्। शरदि शरदोः शरत्सु। हे शरत् हे शरदौ हे शरदः।।

अभी तक कुल मिलाकर आपने 20 शब्दों का रूप अभ्यास कर लिया है।

Leave a Reply

Your email address will not be published. Required fields are marked *