कोजागराक अवसर पर लक्ष्मीपूजाक विधि

लक्ष्मीपूजाक विधान

आश्विन पूर्णिमाकें सन्ध्याकाल चन्द्रमाक उदय भेला पर लक्ष्मीक पूजा करी।
ब्रह्मपुराणमे कहल गेल अछि-
प्रदोषे पूजयेल्लक्ष्मीमिन्द्रमैरावतस्थितम्।
निशीथे वरदा लक्ष्मी को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः।

अर्थात् प्रदोष कालमे लक्ष्मी आ ऐरावत हाथी पर चढल इन्द्रक पूजा करी।
एकरे अधरतियामे वर देनिहारि लक्ष्मी घुमि घुमि कहैत छथि- के जागल छथि? आ जे पासा सँ खेलाइत छथि हुनका हम धन देबनि।
एह दिन व्रत करबाक विधान सेहो आएल अछि।

कोना करी लक्ष्मीपूजा? पूजाक तैयारी

घर आ ओकर चारूकात सफाई करबाक चाही। अपन घरक लग जे रास्ता अछि ओकरो साफ-सुथरा करी। शरीर कें सुगन्धित द्रव्य- चन्दन आदिसँ सुसज्जित करी।

घरक मुख्य दुआरि कें नीक जकाँ साफ कए ओतए नीचाँमे दहिना कात एकटा केराक पात बिछाए दी, जाहि पर द्वारपूजा करबाक होएत।

शरीर-शुद्धि, आसनशुद्धि, दीप-ज्वालन कए एक कलश स्थापित करी।

कलश पर कलशाधिष्ठित वरुणादि देवताक पूजा करी।

लक्ष्मीपूजाक संकल्प-

ॐ अस्यां रात्रौ आश्विने मासि शुक्ले पक्षे पूर्णिमायां तिथौ अमुक गोत्रस्य अमुकशर्मणो मम सकल दुःखदारिद्र्य-निरास-पूर्वक-दीर्घायुरारोग्य-पुत्र-पौत्रमहैश्वर्य-सुख-संपदभिवृद्धि-
कुलाभ्युदयाद्यभीष्ट-सिद्धि-पूर्वक-लक्ष्मीन्द्र-प्रीतिकामनया
द्वारोर्ध्वभित्त्यादि-परिवारदेवता-पूजनपूर्वक-लक्ष्मीन्द्रकुबेर-पूजनमहं करिष्ये।

द्वारपूजा

एहिमे दुआरि पूजाक विधान कएल गेल अछि। फूल, क्षत, चानन, चढाए, मालासँ सज्जित करी।
ॐ द्वारोर्ध्वभित्तिभ्यो नमः।
ॐ द्वारदेवताभ्यो नमः।

मुख्य-पूजा

एहि प्रकारें द्वारपूजा कए पूजाक स्थान पर आबि अक्षत, चानन, फूल लए निम्नलिखित देवताक पंचोपचारसँ पूजा करी।

  • ॐ वास्तुपुरुषाय नमः।
  • ॐ ब्रह्मणे नमः।
  • ॐ हव्यवाहनाय नमः।
  • ॐ पूर्णेन्दवे नमः।
  • ॐ सभार्य्यरुद्राय नमः।
  • ॐ स्कन्दाय नमः।
  • ॐ गोमत्यै नमः। गोमतीकें उडीद, तिल आ चाउर भोग लगाबी।
  • ॐ सुरभ्यै नमः।
  • ॐ निकुम्भाय नमः।
  • ॐ छागवाहनाय हुताशनाय नमः।
  • ॐ मेषवाहनाय वरुणाय नमः।
  • ॐ हस्तिवाहनाय विनायकाय नमः।
  • ॐ अश्ववाहनाय रेवन्ताय नमः।

लक्ष्मीपूजा

एतेक देवता लोकनिकें पंचापचारसँ पूजा कए लक्ष्मीक पूजा करी-

ध्यान-

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायतांक्षी

गम्भीरावर्तनाभि: स्तनभरनमिताङ्गी शुभ्रवस्त्रोत्तरीया ।

या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितै: स्नापिता हेमकुम्भै: ।

सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

ॐ भूर्भुवः स्वर्लक्ष्मि इहागच्छ इह तिष्ठ।

एहि प्रकारें पद्धतिक अनुसार लक्ष्मीक पूजा करी।

इन्द्रपूजा

तकर बाद इन्द्रक पूजा करी।

कुबेर-पूजा

अन्तमे कुबेरक पूजा कए नारिकेलक जल आदि नैवेद्यक रूपमे अर्पित कए रातिमे जागरण करी।

लक्ष्मीक विशेष नैवेद्य-

नारिकेल, नारिकेलक जल, मखान, उज्जर रंगक कोनो अन्य फल, बताशा, केरा आदि।

लक्ष्मीक प्रधान स्तोत्र- श्रीसूक्तम्

॥ श्रीसूक्त (ऋग्वेद)॥

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।

श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम्॥३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।

पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।

तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।

तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह।

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।

अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि।

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥१०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम।

श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।

नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम्॥१५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम्।

श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत्॥१६॥

लक्ष्मीस्तोत्रम्

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।

त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने ।

धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।

प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।

धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।

सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।

रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।

विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।

गम्भीरा वर्तनाभिः स्तनभरनमिता शुभ्र वस्त्रोत्तरीया ।

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।

नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् ।

दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।

श्रीमन्मन्दकटाक्षलब्धविभव- ब्रह्मेन्द्रगङ्गाधरां

त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती।

श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।

बालार्ककोटिप्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक- गन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।

विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम्॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।

तन्नो लक्ष्मीः प्रचोदयात् ॥

(आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।

ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्

श्रीरेव देवता ॥ )

(चन्द्रभां लक्ष्मीमीशानाम् सूर्यभां श्रियमीश्वरीम् ।

चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे॥)

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।

भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु ।

श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥

श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं

सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद ।

ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।

तन्नो लक्ष्मीः प्रचोदयात् ॥

॥ॐशान्तिःशान्तिःशान्तिः॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा.